SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३४ दसवेआलिय तम्हा एवं वियाणित्ता दोसं दुग्गइवड्ढणं । आउकायसमारंभं जावज्जीवाए वज्जए ॥ ३२ ॥ जायतेयं न इच्छंति पावगं जलइत्तए । तिक्खमन्नयरं सत्यं सव्वओ वि दुरासयं ॥ ३३ ॥ पाईणं पडिणं वा वि उड्ढं अणुदिसामवि । अहे दाहिणओ वा वि दहे उत्तरओ विय ॥ ३४ ॥ भूयाणमेसमाघाओ हव्ववाहो न संसओ । तं पईवपयावट्टा संजया किंचि नारभे ॥ ३५ ॥ तम्हा एयं वियाणित्ता दोसं दुग्गड़वड्ढणं । तेउकायसमारंभं जावज्जीवाए वज्जए ॥ ३६ ॥ अनिलस्स समारंभं बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेय नेयं ताईहि सेवियं ॥ ३७ ॥ तालियंटेण पत्तेण साहावियणेण वा । न ते वीइउमिच्छन्ति वीयावेऊण वा परं ॥ ३८ ॥ जंपि वत्थ व पायं वा कंवलं पायपु छणं । न ते वायमुईरंति, जयंपरिहरंति य ॥ ३८ ॥ तम्हा एवं वियाणित्ता दोसं दुग्गइवड्ढणं । वारकायसमारंभ जावज्जीवाए वज्जए ॥ ४० ॥ वणस्सइं न हिंसंति मणसा वयसा कायसा । तिविहेण करणजोएण संजया सुसमाहिया ॥ ४१ ॥ वणस्स विहिंसंतो हिंसई उ तयस्सिए । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ।। ४२ ।।
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy