SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ दसासुयक्खंधस्स चित्तसमाहि णाम पंचम दसा ३४६ २ - सण्णि-जाइ - सरणेणं सण्णि णाणं वा से असमुप्पण -पुवे समुपज्जेज्जा अप्पणो पोराणियं जाई सुमरित्तए । ३ – सुमिण दंसिण वा से असमुप्पण-पुव्वे समुपज्जेज्जा, अहातच्चं सुमिणं पात्तिए । ४–देव-दंसणे वा से असमुप्पण्ण-पुव्वे समुप्पज्जेज्जा दिव्वं देवड्ढि दिव्वं देवजुइ दिव्वं देवाणुभावं पात्तिए । ५ - ओहिणाणे वा से असमुप्पण्ण-पुव्वे समुप्पज्जेज्जा, ओहिणा लोगं जाणित्तए । ६ - ओहि दंसणे वा से असमुप्पण्ण-पुव्वे समुत्पज्जेज्जा ओहिगा लोयं पात्तिए । ७—मणपज्जवनाणे वा से असमुप्पणपुव्वे समुपज्जेज्जा अंतो माणुसखित्तेसु अड्ढाइज्जेसु दीव-समुद्देसु सण्णीणं पंचिदियाणं पज्जत्तगाणं मणोगए भावे जाणित्तए । ८ 5- केवलनाणे वा से असमुप्पण्ण-पुव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं जाणित्तए । — केवल दंसणे वा से असमुप्पण्ण-पुव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं पासित्तए । - १० – केवल-मरणे वा से असमुप्पण्ण-पुव्वे समुप्पज्जेज्जा सव्व दुक्ख पहाणाए । ओयं चित्तं समादाय, ज्झाणं समुप्पज्जइ । घम्मे टिओ अविमणो, निव्वाणमभिगच्छइ ॥ १ ॥ ण इमं चित्तं समादाय, भुज्जो लोयंसि जायइ । अप्पणी उत्तमं ठाणं, सण्णी णाणेण जाणइ ॥ २ ॥ अहातच्चं तु सुमिणं, खिप्पं पासेति संबुडे । सव्वं वा ओहं तरति दुक्खओ य विमुच्चइ || ३ || पंताई भयमाणस्स, विवित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसेंति ताइणो ॥ ४ ॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy