SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ सुहविवाग सुत्तं ३४५, कुमारे। बोरसेणापामोक्खाणं पंचदेवीसयाणं रायवरकन्नगाणं पाणिगणं । तित्थय रागमणं । सावगंधम्मं । पुत्रभवो ( पुच्छा) । सयदुवारे पयरे । विमलवाहणे राया । धम्मरुई अणगारे पडिलाभिए मगुस्साउए निव । इहूं उप्पण्णे । सेसं जहा सुवाहुस्स कुमारस्त चिंता जाव पवज्जा । कप्पंतारे ततो जाव सव्वट्ठसिद्ध । त महाविदेहे जहा दढपणे जाव सिज्झिहिति ५ । एवं खलु जंबू ! समणं भगवया महावीरेणं जात्र संपत्तेण सुहविवागाणं दसमस्स अज्झयणस्स अयमट्ट पण्णत्ते | 'सेवं भंते २ सुहविवागा' त्ति बेमि । इइ सुहविवागस्तदसमं अज्झयणं सम्मत्तं । णमो सुदेवाए विद्यागसुयस्स दो सुयसंधा - दुहविवागे य सहविवागे य । तत्थ दुहविवागे दस अज्झयणा एवकासरगा दससु चैव दिवसेस उद्दिसिज्जति । एवं सुहविवागे वि सेसं जहा आया रस्सा |१०| || इति सुखविपाकसूत्रम् ॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy