SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सुहविवाग सुत्तं ३४३ .. (३) तच्चस्स उक्खेवओ। वीरपुरं णयरं मणोरमं उज्जाणं । .. वीरसेणे जक्खे । वीरकण्हमित्ते राया। सिरी देवी । सुजाए कुमारे । वलसिरीपामोक्खाणं पंचसयकन्नगाणं पाणिग्गहणं । सामी समोसरिए। पुत्वभव-पुच्छा । उसुयारे णयरे० उसभदत्ते गाहावई, पुप्फदत्ते अणगारे पडिलाभिए, माणुस्साउए निवद्धे, इहं उप्पण्णे जाव महाविदेहे . - सिज्झिहिति ५। ... इइ सुहविवागस्स तइयं अज्झयणं सम्मत्तं ॥३॥ (४) चउत्थस्स उक्खेवओ। विजयपुरंणयरं । णंदणवणं उज्जाणं । असोगो जक्खो । वासवदत्ते राया । कण्हा देवी । सुवासवे कुमारे। भद्दापामोक्खाणं पंचसयकन्नगाणं जाव पुन्वभवे । कोसंवी णयरी । धणपाले राया। वेसमणभद्दे अणगारे पडिलाभिए । इहं उप्पण्णे जाव सिद्धे । इइ सुहविवागस्स चउत्थं अज्झयणं सम्मत्तं ॥४॥ (५) पंचमस्स उक्खेवओ । सोगंधिया णयरी । णीलासोगे उज्जाणे । सुकालो जक्खो । अपडिहयो राया । सुकण्हा देवी । महचंदे कुमारे । तस्स अरहदत्ता भारिया। जिणदासो पुत्तो। तित्थय रागमणं, जिणदास-पुत्वभवो। मज्झमिया नयरी । मेहरहे राया । सुधम्मे अणगारे पडिलाभिए, जाव सिद्धे। . इइ सुहविवागस्स पंचमं अज्झयणं सम्मत्तं ॥५॥ (६) छटुस्स उखेवओ । कणगपुरं णयरं । सेयासोयं उज्जाणं । वीरभद्दो जक्खो। पियचंदो राया । सुभद्दा देवी। वेसमणे कुमारे जुवराया । सिरोदेवी-पामोक्खाणं पंचसयाणं रायवरकन्नगाणं पाणिग्गहणं । तित्थयरागमणं । धणवई जुवरायपुत्ते जाव पुन्वभवे । मणि
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy