SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ नंदी सुत्तं १८ वत्तमाणपयं १६ एवंभूयं १७ दुयावत्तं १९ समभिरूढं २० सव्वओभद्दं २१ पस्सासं २२ दुप्प डिग्गहं । इच्चेइयाई बावीसं सुत्ताइं छिन्न- छेयनइयाणि ससमयसुत्तपरिवाडीए । इच्चेइयाइ' वावीसं सुत्ताइ अच्छिन्नच्छेयनइयाणि - आजीवियसुत्तपरिवाडिए । इच्चेइयाई वावीसं सुत्ताइ तिगणइयाणि तेरासियसुत्तपरिवाडीए । इच्चेइयाई वावीस सुत्ताइं चउक्कनइयाणि ससमयसुत्तपरिवाडीए । एवामेव सपुव्वावरेणं अट्ठासीइ सुत्ताइ भवंति त्ति मक्खायं सेत्तं सुताइ । से किं तं पुव्वगए ? पुव्वगए चउद्दसविहे पण्णत्ते, तं जहा १ उप्पायपुव्वं ३ वीरियं ५ नाण-प्पवायं ७ आय-प्पवायं ६ पच्चक्खाण - प्पवायं ११ अझं १३ किरिया विसालं. २ अग्गाणीयं ४ अस्थिनत्थि - प्पवायं ६ सच्च-प्पवायं ८ कम्म-प्पवायं १० विज्जाणु - प्पवायं १२ पाणाऊ १४ लोकविदुसारं । ३२८
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy