SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०८ स्वाध्याय-सुधा इच्चेयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइयं सपज्जवसियं, अव्वुच्छित्तिनयट्टयाए अणाइयं अपज्जवसियं । तं समासो चउन्विहं पण्णत्तं, तं जहादव्वओ खेत्तओ कालओ भावओ तत्थ दवओ णं सम्मसुयं एगं पुरिसं पडुच्च साइयं सपज्जवसियं, वहवे पुरिसे य पडुच्च अणाइयं अपज्जवसियं । खेत्तओ णं पंचभरहाई, पंचएरवयाइं पडुच्च साइयं सपज्जवसियं, पंचमहाविदेहाइं पडुच्च-- अणाइयं अपज्जवसियं । कालओ णं उस्सपिणि ओसप्पिणिं च पडुच्च साइयं सपज्जवसियं, नो उस्सपिणि नो ओसप्पिणि च पडुच्च अणाइयं अपज्जवसियं । .. भावओ णं जे जया जिणपष्णत्ता भावा आघविज्जति, पण्णविज्जति, परूविज्जति दंसिज्जति, निदंसिज्जंति, उवदंसिज्जति तया ते भावे पडुच्च साइयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणाइयं अपज्जवसियं । अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसियं च, अभवसिद्धियस्स सुयं अणाइयं अपज्जवसियं च ।
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy