SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ नंदी- सुत्तं सेत्तं लद्धि - अक्खरं । सेत्त अक्खरसुयं । (२) से किं तं अणक्खरसूयं ? अणक्खरसुयं अणेगविहं पण्णत्त, तं जहा गाहा - ऊससिय नीससियं, निच्छूढं खासियं च छीयं च । अणक्खरं निस्सिधियमणुसारं, सेत्तं अणक्खरसुयं । सु३९ (३) से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्त, तं जहा १ कालिओवएसेणं, २ हेऊवएसेणं, ३ दिट्टिवाओवएसेणं । (१) से किं तं कालिओवएसेणं ? ३०५ छेलियाईयं ॥ १ ॥ कालिओवएसेणं जस्स णं अत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं सण्णो त्ति लब्भइ, जस्स णं नत्थि ईहा, अवोहो, मग्गणा, गवेसणा, चिंता, वीमंसा, से णं असण्णी त्ति लब्भइ । सेत कालिओवएसेणं । (२) से किं तं हेऊव एसेणं ? हे उवएसेणं - जस्सणं अस्थि अभिसंधारणपुव्विया करणसत्ती से गं सण्णी त्ति लब्भइ, जस्स णं णत्थि अभिसंधारणपुव्विया करणसत्ती, से णं असण्णी त्ति लब्भइ । सेतं हेऊवसेणं ।
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy