SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २६४ स्वाध्याय-सुधा __ सुत्तं २४ से कि तं परुक्खनाणं ? परुक्खनाणं दुविहं पण्णत्तं, तं जहा(१) आभिणिवोहियनाणपरुक्खं च (२) सुयनाणपरुक्खं च । जत्थ आभिणिवोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिवोयिनाणं । दो वि एयाई अण्णमण्णमणुगयाइं, तहवि पुण इत्थ आयरिआ नाणत्तं पण्णविति अभिणिबुज्झइ त्ति आभिणिवोहियनाणं, सुणेइ त्ति सुयं, मइपुटवं जेण सुअं, न मई सुयपुव्विया । सुत्त २५ अविसेसिया मई-मइनाणं च मइअण्णाणं च । विसेसियासम्मदिद्धिस्स मई मइनाणं, मिच्छादिट्ठिस्स मई मइ-अन्नाणं । अविसेसियं सुयं-सुयनाणं च सुयअन्नाणं च । विसेसि सुअंसम्मदिहिस्स सुअं सुयनाणं, मिच्छदिहिस्स सुअं सुय-अन्नाणं । सुत्तं २६ से कि तं आभिणिवोहियनाणं ? आभिणिवोहियनाणं दुविहं पण्णत्तं, तं जहा--- १ सुयनिस्सियं च, २ असुयनिस्सियं च ।
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy