SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ नंदी: सुत्तं 'उक्को सेणं असंखिज्जाओ उस्सप्पिणीओ अवसप्पिणीओ अईयमणागयं च कालं जाणइ, पासइ । भावओ णं ओहिनाणी जहन्त्रेणं अणंते भावे जाणइ, पासइ, उक्कोसेण वि अनंते भावे जाणइ, पासइ, सव्वभावाणमणंतभागं जाणड़, पासइ । गाहा—ओही भवपच्चइओ, गुणपच्चइओ य वण्णिओ दुविहो । तस्य वहू विगप्पा, दव्वे खित्ते अ काले य ॥ ६ ॥ इय-देव- तित्थंकराय, ओहिस्स वाहिरा हंति । पासंति सव्वओ खलु, सेसा देसेण पासंति ॥ १० ॥ से त्तं ओहिनाण- पच्चक्खं । सुत्तं १७ से किं तं मणपज्जवनाणं ? मणपज्जवनाणे णं भंते ! किं मणुस्साणं उप्पज्जइ, अमणुस्साणं ? गोयमा ! मणुस्साणं, नो अमणुस्साणं । जइ मणुस्साणं, किं सम्मुच्छिम - मणुस्साणं, गव्भवक्कंतिय मणुस्साणं ? गोयमा ! नो संमुच्छिम मणुस्साणं, गन्भवक्कंतिय मणुस्साणं उप्पज्जइ । जइ गव्भवक्कंतिय मणुस्साणं, किं कम्मभूमिय गव्भवक्कंतिय मणुस्साणं, अकम्मभूमिय गव्भवक्कंतिय मणुस्साणं, अंतरदीवग गव्भवक्कंतिय मणुस्साणं ? २८७
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy