SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ नंदी-सुत्तं .. . अवधिज्ञानम्__ सुत्तं ६ से किं तं ओहिनाण-पच्चक्खं ? ओहिनाण-पच्चक्खं दुविहं पण्णत्तं, तं जहा १ भव-पच्चइयं च, २ खाओवसमियं च । सुत्तं ७ से किं तं भव-पच्चइयं ? • भव-पच्चइय दुण्हं, तं जहा- . . १ देवाण य, २ नेरइयाण य । सुत्तं ८ से किं तं खाओवसमियं ? खाओवसमियं दुण्हं, तं जहा१ मणुस्साण य, २ पंचिदियतिरिक्खजोणियाण य । को हेऊ खाओवसामियं ? खाओवसामियं-तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं, अणुदिण्णाणं उवसमेणं ओहिनाणं समुप्पज्जइ । सुत्तं ६ अहवा गुणपडिवन्नस्स अणगारस्स ओहि-नाणं समुप्पज्जइ, तं समासओ छव्विहं पण्णत्तं, तं जहा१ आणुगामियं, २ अणाणुगामियं, ३ वड्ढमाणयं, ४ हीयमाणयं, . ५ पडिवाइयं, ६ अप्पडिवाइयं ।
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy