SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७६ स्वाध्याय-सुध तीर्थकरनामानि उसभं अजियं संभव, मभिनंदण सुमइसुप्पभसुपासं। ससि पुप्फदंत सीयल, सिज्जंसं वासुपुज्जं च ।। २० ।। विमल मणंतं य धम्म, संति कुंथं अरं च मल्लि च । मुनिसुव्वय -नमि -नेमि, पासं तह वद्धमाणं च ।। २१॥ गणधरनामानि पढमित्थ इंदभूई, वीए पुण होइ अग्गिभूइ त्ति । तइए य वाउभूई, तो वियत्ते सुहम्मे य ।। २२ ।। मंडिअ-मोरियपुत्ते, अकंपिए चेव अयलभाया य । मेयज्जे य पहासे, गणहरा हुंति वीरस्स ॥ २३ ॥ जिनशासनस्तुति-- निव्वुइ-पह-सासणयं, जयइसया सव्वभाव-देसणयं । कुसमय-मयनासणयं, जिणिदवर वीरसासणयं ।। २४ ।। स्थविरावली सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, बच्छं सिज्जंभवं तहा ॥ २५ ॥ जसभ६५ तुगियं वंदे, संभूयं६ चेव माढरं । भद्दवाहुं च पाइन्नं, थूलभद्द च गोयमं ।। २६ ॥ एलावच्चसगोत्तं, वंदामि महागिरि सुहत्थिा ० च । तत्तो कोसियगोत्तं११ वहुलस्स सरिव्वयं वंदे ॥ २७ ॥ हारियगुत्तं साई१२ च, वंदिमो हारियं च सामज्जं१३ । वंदे कोसियगोत्तं, संडिल्लं१४ अज्जजीयधरं ॥ २८ ॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy