SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०४ उत्तरज्झयणं अट्ठावीसइमं अज्झयणं मोक्खमग्गगई मोक्खमग्गगई तच्चं सुणेह जिणभासियं । चउकारणसंजुत्तं नाणदंसणलक्खणं ॥१॥ नाणं च दंसणं चेव चरित्तं च तवो तहा। एस मग्गो त्ति पन्नत्तो जिणेहिं वरदंसिहिं ।। २ ॥ नाणं च दंसणं चेव चरित्तं च तवो तहा । एयंमरगमणुप्पत्ता जीवा गच्छन्ति सोग्गइं ॥३॥ तत्थ पंचविहं नाणं सुयं आभिनिवोहियं । ओहीनाणं तु तइयं मणनाणं च केवलं ॥ ४ ॥ एयं पंचविहं नाणं दवाण य गुणाण य । पज्जवाणं च सव्वेसिं नाणं नाणीहि देसियं ।। ५ ।। गुणाणमासओ दव्वं एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु उभओ अस्सिया भवे ।। ६ ।। धम्मो अहम्मो आगासं कालो पुग्गलजन्तवो। एस लोगो त्ति पन्नत्तो जिणेहिं वरदंसिहिं ।। ७ ।। धम्मो अहम्मो आगासं दव्वं इक्किक्कमाहियं । अणन्ताणि य दव्वाणि कालो पुग्गलजन्तवो ॥ ८ ॥ गइलक्खणो उ धम्मो अहम्मो ठाणलक्खणो। भायणं सव्वदव्वाणं नहं ओगाहलक्खणं ।। ६॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy