SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ चित्यं अभयणं ----- वसई चित्तमंत मक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्यपरिणणं, तं जहा -- अग्गवीया मूलवीया पोरवीया खंधवीया वीयरुहा सम्मुच्छिंमा तणलया वणस्सइकाइया सवीया चित्तमंतमवखाया, अणेगजोवा, पुढोसत्ता अन्नत्थ सत्यपरिणएणं ॥ सू० ८ ॥ (2) से जे पुण इमे अणेगे वहवे तसा पाणा तं जहा - अंडया पोयया जराउया रसया संसेइमा सम्मुच्छिमा उभिया उववाइया । जेसि केसिंचि पाणाणं अभिक्कतं पडिक्कं तं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइगइविन्नायाजे य कीडपयंगा जा य कुंथुपिवीलिया सव्वे वेइंदिया सबे ते इंदिया सव्वे चउरदिया सव्वे पंचिदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मण्या सवे देवा सव्वे पाणा, परमाहम्मिया एसो खलु छट्टो जीवनिकाओ तसकाओ त्ति पवुच्चई || सू० ६ ॥ इच्चेसि छण्हं जीवनिकायाणं नेव सयं दंड समारंभेज्जा नेवन्नेहि दंडं समारंभावेज्जा दंडं समारंभंते वि अन्ने न समणु जाणेज्जा जावज्जीवाएं तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ सू० १० ॥ पढमे भंते ! महत्वए पाणाइवायाओ वेरमण सव्वं भंते ! पाणाइवायं पच्चक्खामि - से सुहुमं वा वायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाएज्जा नेवन्नेहि पाणे अइवायावेज्जा पाणे अइवायंते वि अन्ने न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्क मामि निदामि गरिहामि अप्पाणं वोसिरामि । . पढमे भंते ! महत्वए उवट्टिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥ सू० ११ ॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy