SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ एगूर्णावसइमं अज्झयणं १५८ अतिक्कण्टगाइणे तुंगे सिम्बलिपायवे । खेवियं पासबद्धेणं कड्ढोकड्ढाहि दुक्करं ।। ५३ ।। महाजन्तेसु उच्छू वा आरसन्तो सुभैरवं । पीलिओ मि सम्मेहि पावकम्मो अणन्तसो ॥ ५४ ॥ कूवन्तो कोलसुणएहि सामेहि सवलेहि य । पाडिओ फालिओ छिन्नो विष्फुरन्तो अणेगसो ।। ५५ ।। असीहि अयसवण्णाहि भल्लीहिं पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो य ओइण्णो पावकम्मुणा ||५६ | अवसो लोहरहे जुत्तो जलन्ते समिलाजुए । चोइओ तोत्तजुत्तेहि रोज्झो वा जह पाडिओ ।। ५७ ।। हुयासणे जलन्तम्मि चियासु महिसो विव । दड्ढो पत्रको य अवसो पावकम्मेहि पाविओ ॥ ५८ ॥ वला संडासतुण्डेहिं लोहतुण्डेहि पविखहि । विलुत्तो विलवन्तो हं ढंकगिद्धेहिणन्तसो ॥ ५६ ॥ . तहाकिलन्तो धावन्तो पत्तो वेयरणि नदि । जलं पाहि ति चिन्तन्तो खुरधाराहि विवाइओ ॥ ६० ॥ उन्हा भितत्तो संपत्तो असिपत्तं महावणं । असिपत्तेहिं पडन्तेहि छिन्नपुव्वो अणेगसो ॥ ६१ ॥ मुग्गरेहि मुसंढीहि सूलेहिं मुसलेहिः य । गयासं भग्गगत्तेहि पत्तं दुक्खं अणन्तसो ॥ ६२ ॥ " खुरेहिं तिक्खधारेहिं छुरिया हि कप्पणीहि य । कप्पिओ फालिओ छिन्नो उक्कत्तोयं अणेगसो ॥ ६३ ॥
SR No.010329
Book TitleJainagam Pathmala
Original Sutra AuthorN/A
AuthorAkhileshmuni
PublisherSanmati Gyan Pith Agra
Publication Year1974
Total Pages383
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy