________________
'पंचमं अज्झयणं
६१
.
- कायसा वयसा मत्ते वित्त गिद्धे य इत्थिसू ।।
दुहओ मलं संचिणइ सिसुणागु व्व मट्टियं ।। १० ।। . तओ पुट्ठो आयं केणं गिलाणो परितप्पई । पभीओ परलोगस्स कम्माणुप्पेहि अप्पणो ।। ११ ।। सुया मे नरए ठाणा असीलाणं च जा गई। वालाणं कूरकम्माणं पगाढा जत्थ वेयणा ।। १२ ।। तत्थोववाइयं ठाणं जहा मेयमणुस्सुयं । आहाकम्मेहिं गच्छन्तो सो पच्छा परितप्पई ।। १३ ॥ जहा सागडिओ जाणं समं हिच्चा महापहं। विसमं मग्गमोइण्णो अक्खे भगमि सोयई ॥ १४ ॥ एवं धम्म विउक्कम्म अहम्म पडिवज्जिया। वाले मच्चुमुहं पत्ते अक्खं भग्गे व सोयई ।। १५ ।। तओ से मरणन्तंमि वाले सन्तस्सई भया। अकाममरणं मरई धुत्ते व कलिना जिए । १६ ।। एयं अकाममरणं वालाणं तु पवेइयं । । एत्तो सकाममरणं. पण्डियाणं सुणेह मे ।। १७ ।। मरणं पि सपुण्णाणं जहा मेयमणुस्सुयं । विप्पसण्णमणाघायं : संजयाण वुसीमओ ।। १८ ॥ न इमं सव्वेसु भिक्खू सु न इमं सव्वेसुऽगारिसु । नाणासीला अगारत्था विसमसीला य भिक्खुणो । १६ ।। . सन्ति एगेहिं भिक्खूहिं गारत्था संजमुत्तरा। गारत्थेहि य सव्वेहि साहवो संजमुत्तरा ।। २० ।। चीराजिणं नगिणिणं । जडीसंघाडिमुण्डिणं । एयाणि वि न तायन्ति दुस्सीलं परियागयं ॥ २१ ॥