SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ जैनागमन्यायसंग्राहः , साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शन लक्षणो, यदाह - " साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधम्र्मेतरो द्विधा ॥१॥” इति, तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद् यथा महानस इति; वैधर्म्य दृष्टान्तस्तु श्रग्न्यभावे धूमो न भवति, यथा जलाशये इति, अथवा अख्यानकरूपं ज्ञातं तच्च चरितकल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीतिदेशनीयं यथा पाण्डुपत्रेण किशलयानां देशितं तथा हि-'जह तुम्भे तह अम्हे तुन्भेविय होहिहा जहा म्हो अपार पडतं पंडुयपत्तं किसलयाणं ॥ १ ॥ । छाया -- यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयम् शिक्षयति पतत्पांडुपत्रं किशलयान् । इति, अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवत् अथवा ज्ञातं उपपत्तिमात्रं ज्ञातहेतुत्वात् कस्मोद् यवाः क्रीयन्ते । यस्मान्मुधा न लभ्यते इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्विधंदर्शयति-तत्र - अभिविधिना हियते प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं यत्र समुदित एव दाष्टान्तिकोऽर्थः उपनीयते यथापापं दुःखाय ब्रह्मदत्तस्येवेति तथा तस्यआहरणार्थस्यदेशस्तदशः स चासावुपचारादाहरणं चेति प्राकृतत्वात आहरणशब्दस्य पूर्वनिपाते आहरणतद्द ेश इति भावार्थश्चात्र यत्रदृष्टान्तार्थदेशेनैव दाष्टन्तिकार्थस्योपनयनं क्रियते तत्तद्द शोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्र सौम्यत्वलक्षनणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासावर्जितत्वकलं कादिनेति तथा तस्यैवआहरणस्य सम्बन्धी साक्षात् प्रसंग सम्पन्नो वा दोषस्तद्दोष स चासौ धर्मे धर्मिणः उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरण तद्दोष For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy