SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७८ www.kobatirth.org जैनागमन्यायसंग्रहः ज्ञानमिति आह च 'अन्ना सो बहिराइ व तक्कालमवलंभा । 1 [ श्राचार्य ] न तदन्ते तत्तोच्चिय उवलंभाश्रोतयं नाणं ॥ १॥ छायो --- ज्ञानं स वधिरादीनामिव तत् कालमनुपलम्भात् । न तदन्ते तदेवोपलम्भात्त कत् ज्ञानम् ||१|| ति, किंच - व्यंजनावग्रहकालेऽपि ज्ञानमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्तः व्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिता एव, नतूक्ता:, द्विस्थानकानुरोधादिति । अस्यनिस्सिएऽवि एमेव ' ति अवग्रह व्यंजनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति इदं च श्रोत्रादिप्र भवमेव, यत्त औत्पत्तिक्याद्यश्रुतनिश्रितं उत्रार्थावग्रहः सम्भवति, यदाह"कहपडि कुकडहीरो जुज्झे बिंबे उमाहो ईहा कि सुसिलिट्टमवाओ द परण संकेत बिवंति ||१||” छाया - कथं प्रतिकुक्कटहीनो युध्यति बिम्बेनावग्रह ईहा । किं सुश्लिमवायो दर्पणसंक्रान्तंविम्बमिति ॥ १ ॥ न तु व्यंजनावग्रहः तस्येन्द्रियाश्रितत्वात् बुद्धीनान्तु मानसत्वात् ततो बुद्धिभ्योऽन्यत्र व्यंजनावग्रहोमन्तव्य इति । 'सुयणा' इत्यादि' प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्टुं - तदभ्यन्तरं तत स्वरूपमित्यर्थः, तच्चगणधरकृतं "उत्पन्न इवे" त्यादि मातृका पदत्रयप्रभवं वा ध्रुव श्रुतं वा आचारादि, यत्पुनेः - स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरण निवद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदंग वाह्यमिति ॥ श्रहच - "गणहर थेराइकतं एसा मुकवागरणओ वा २ धुव १ चल विसेसरणाओ २ अंगा गंगेसुनारण" ॥१॥ छाया - गणधर स्थविरादिकृतं आदेशात् मुक्त व्याकरणतो वा । ध्रुवचल विशेषणाद्वा अङ्गानङ्गयोः नानात्वम् ||१|| 'अंगबाही' त्यादि अवश्यं कर्त्तव्यमित्यावश्यक - सामायिकादि षड्विधम् , Acharya Shri Kailassagarsuri Gyanmandir J For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy