SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir ४४ जैनागमन्यायसं पह 9 यावन्तो वचनपथास्तावन्तश्चैव भवन्ति वादा स्तावन्तश्चैव पर समयाः ॥ १ ॥ विरचितानां वचनमार्गाणां संख्या समस्ति, प्रतिप्रारिण प्रायोः भिन्नत्वादभिप्रायाणां नापि कियद्भिरिति वक्त शक्यम्, अनवस्था प्रसङ्गात्; संख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्था प्रेरणायां न नैयत्यावस्थापकं हेतु मुल्य श्याम:, अथापि स्यादसंख्येयत्वेऽप्येषां सकलनयसंग्राहिभिनयैर्विचारो विधीयते ननु तेषामपि संग्राहिनयानामनेकविधत्वात् पुनरनवस्थैव, तथाहि पुर्वविद्भिः सकलनयसंग्राहीणि सप्तनयशतान्युक्तानि यत् प्रतिपादकं सप्तशतारं नय चक्राध्ययनमासीद्, उक्तञ्च, एक्कक्को य सयविहो सत्त नय सया हवंति एवमेवेत्यादि, छाया - एकैकश्च शतविधः सप्तशतानि नया भवन्ति, एवमेव, सप्तानां च नयशतानां संग्राहकाः पुनरपि विध्यादयो द्वादशनया: यत् प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति, एतत् संग्राहिणोऽपि सप्तनैगमादि नया: तत् संग्राहिणौ पुनरपिद्रव्यपर्यायास्तिकौ नयौ ज्ञानक्रियानयौ वा निश्चय व्यवहारौ वा शब्दार्थ नयौवेत्यादि, इति संग्राहक नयानामप्यनेकविधत्वाद् सैवानवस्था, अहो अति निपुणमुक्त, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते, तथमुक्तिफलं ततो यदेवास्य मुक्तिप्राप्तिनिबंधनंरूपं तदेव विचारणीयं, तश्चज्ञानक्रियात्मकमेव, ततो ज्ञानक्रियानयाभ्यामे वास्य विचारो युक्ततरो नान्यैः ॥ तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापक तया प्रतिजानीते, ततस्तन्मताविष्करणार्थमाह मूल:- यायंमि गिरिहन्वे गिरिहअवंमि चेव नयवाद ।: । यावन्तो नय नच निजनिजाभिप्राय For Private And Personal Use Only C
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy