SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनागमन्यायसंग्रहः २४ पुरिसे परसु गहायडवीसमहुत्तो गच्छेज्जा, तं पासित्ता केई वएज्जा - कहिंभवं गच्छसि ?, अविसुद्धोगमो भइ - पत्थगस्स गच्छामि, तंच केई छिंदमाणं पासित्ता वएज्जा - किभवं छिदसि ?, विसुद्धोनेगमो भगइ --- पत्थयं छिंदामि, तंच केई तच्छमारां पासित्ता वएज्जा --- किंभवं तच्छसि ९, विशुद्धतराओ रोगमोभणइ पत्थयं तच्छामि, तंच केई उक्कीरमाणं पासित्ता वएज्जा - कि भवं उक्कीरसि १, विसुद्ध तरायो गमो भइ पत्थयं उक्कीरामि, तंच केई (वि) लिहमाणं पासित्ता वएज्जा - किं भवं (वि) लिहसि ?, विसुद्धतरागमो भइ पत्थयं (वि) लिहामि । एवं विशुद्धतरस्स रोगमस्स नामाउडिओ पत्थओ, एवमेव ववहारसवि, संगहस्स चियमियमेज्ज समारूढो पत्थओ, उज्जुसुयस्सपत्थोऽविपत्थोमेज्जंपि पत्थओ तिरहं सहनयाणं पत्थयस्म त्थादिगार जाण जस्स वा वसेणं पत्थओ निष्फज्जह, सेतं पत्थयदि ते | टीका :- अनन्तधर्मणो वस्तुनः एकांशेन नयनं नयः स एव प्रमाणं नयप्रमाणं, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगम संग्रहादि भेदतो बहवो नयास्तथापि प्रस्थकादि दृष्टान्तत्रयेण सर्वेषामिह निरुपयितु मिष्टत्वात्त्रैविध्यमुच्यते, तथाचाह—तद्यथा— प्रस्थकदृष्टान्तेनेत्यादि, For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy