SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir २२ जनागमन्यायसंग्रहः यदारोप्यते तीर्थान्तर वा सक्रामतः साधोयेंथा पार्श्वनाथतोर्थान्महावीरतोर्थं संक्रामतस्तन्निरतिचारं, मूलगुणघातिनस्तु यत् पुन तारोपणं तत्सातिचारं । परिहारः- तपोविशेषस्तेन विशुद्धं, अथवा परिहारः अष णीयादेः परित्यागोविशेषेणशुद्धो यत्र तत्परिहारविशुद्ध' तदेव परिहारशुद्धिकम्, तदपि द्विविधं निर्विश्यमानकं निर्विष्टकायिकं च तत्र निर्वि श्यमानकम् - सेव्यमानम् अथवा तदनुष्ठातारः साधवो निर्विश्यमानका : तत्सहयोगात्तदपि निर्विश्यमानकं निर्विष्ट असेवितः प्रस्तुत तपो विशेषः कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिकाः साधवः, तदाश्रयत्वाद् प्रस्तुतचारित्रमपि निर्विष्टकायिकं, इदमत्र हृदयम्-त - तीर्थकर - चरणमूले येन तीर्थकरसपीपे द: प्रतिपन्नपूर्व तदन्तिके वा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यन्ते, नानस्य समीपे, तत्रैकः कल्पस्थितो यदन्तिके सर्वा सामाचारो क्रियते, चत्वारम्तु खाधवो वच्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्य कर्तृत्वं प्रतिपद्यन्ते, तेचानुपरिहारिका इति व्यपदिश्यन्ते तत्र परिहारकारणां तपः प्रोच्यते-ग्रीष्मे जघन्यतश्चतुर्थ मध्यम पदे षष्ठं उत्कृष्टतस्त्वष्टमं शिशिरे जघन्यमध्यमोत्कृष्टपदेषु यथा संख्यंषष्ठमष्टमदशमं च, वर्षासु जघन्यादिपदत्रये पि यथाक्रममष्टमं दशमं द्वादशं च शेषास्तु कल्पस्थितानुपरिहारिका: पंचापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च पखानामप्याचामलमेव, नान्यत्; ततः परिहारिकाः पण्मासान्यावद्यथोक्त* तपः कृत्वा अनुपहारिकतां प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकतां, तैरपि षण्मासान्यावद्यदा तपः कृतं भवति तदा कृततपसामष्टार्ना मध्यादेकः कल्पस्थितो व्यवस्थाप्यते अतनश्चासौ षड्मासान्यावयथोक्तं तपः 2 For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy