SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जनागमन्यायसंग्रहः वघेरुत्कृष्टतोऽप्येकवस्तुगताः संख्येया असंख्येया वा पर्याया विषयत्वेनोक्ताः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितो. रुपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः, उक्त'च "दव्वत्रो असंखेज्जे संखेज्जे आवि पज्जवे लहइ । दो पज्जवे दुगुणिए लहइ य एगाउ दवाओ ॥१॥ अत्राह-ननु पर्याया विशेषा उच्यन्ते, नच दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात् , कथमिहावधिदर्शनविषयत्वेन पर्यायानिर्दिष्टाः, साधूक्त, केवलं पर्यायैरपि घटशरावोदश्चनादिभिमदादिसामान्यमेव तथा तथा विशिष्यन्ते न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः सामान्य गुणीभूतास्तु विशेषा अप्यस्य विषयी भवन्तीति, ख्यापनार्थोऽत्र तदुपन्यास: केवलं-सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनिन:-तदावरणक्षयाविभूततल्लन्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु चभवतीति । मनः पयार्यज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदाविशेषा नेव गृहदुत्पद्यते न सोमान्यं, अतस्तद्दशनं नोक्त मिति, तदेतदर्शनगुण प्रमाणम् ॥ मलः–से कि तं चरित्तगुणप्पमाणे १, २ पंचविहे पएणत्ते, तंजहा-सामाइअचरितगुणप्पमाणे छेओवट्ठावणचरित्तगुणप्पमाणे परिहारविसुद्धिअचरित्तगुणप्पमाणे सुहुमसंपराय चरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइअचरित्तगुणप्पमाणे दुविहेपण्णत्ते, तंजहा-इत्तरिए अ आवकहिए । छेओवट्ठावणचरित्तगुणप्पमाणे दुविहे पएणन, तंजहा For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy