SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः १३७ " द्रव्यं चयापचयधर्मिकं रश्मिवच भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यते श्रवगाढ रश्मिनः ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति, नचान्तरितं दृश्यते किञ्चिति दूरस्थं वा अत: ' पलिभागं प्रति भागं ' पेहति ' पश्यतीति । एवमसिमण्यादि विषयाण्यपि षट सूत्राणिभावनीयानि, सूत्रपाठोऽप्येवम्- 'असिं देहमा रोम से किं असं देहइ अत्ताणं देहइ पलिभागं देहइ ? इत्यादि, गोयमा ! असं देहइ नो अत्ताणं देहइ पलि भागं देह इत्यादि ॥ प्रज्ञापना सूत्रपद १५ उद्देश १ सू० सं १६७ ॥ For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy