SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः १२५ स्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाष्टौ भंगका भवन्ति तेषु च सप्तैवेह ग्राह्याः, एकस्तु तेषु न पतत्यसंभवात् इदमेवाह - 'तिगसंजोगे त्यादि तत्रैतेषां स्थापना 1 oooooo aan po Ovov यश्च न पतति - स पुनरयम् २२२, ॥ द्वादशशते दशम : १२, १० समाप्तं च द्वादशशत विवरणम् ॥ सू० ४६६ व्याख्या प्र. शतक १२ उद्द० १० षट्प्रदेशिके त्रयोविंशतिरिति मूल :-- दायं पेहमाणे मरणूसे अद्दार्य पेहति प्राणं पेes पलिभागं पेहति ? गोयमा ! अहायं पेहति नो अप्पाणं पेहति पलिभागं पेहति, एवं एतेणं अभिलावेगं असि मणि दुद्ध पाणं तेल्लं फाणियं वसं (सूत्र १६७ ) टीका - श्रायं पेहमाणो' इत्यादि, ' अहाय' मिति आदर्श 'पेहमाणे' इति प्रेक्षमाणो मनुष्यः किमादर्श प्रेते आहोश्विदात्मानं १ श्रत्रात्मशब्देन शरीरमभिगृह्यते, उत' पलिभाग' मिति प्रतिभागं प्रतिविम्बं ? भगवानाह - आदर्श तावत् प्रेक्षत एव तस्य स्फुटरूपस्य यथावस्थिततया तेनोपलम्भात्, आत्मानं आत्मशरीरं पुनर्न पश्यति, तस्य तत्राभावात्, स्वशरीरं हि स्वात्मनि व्यवस्थितं नादर्शे ततः कथमात्मशरीरश्च तत्र पश्येदिति ? प्रतिभागं - स्वशरीरस्य प्रतिविम्बं पश्यति, श्रथकिमात्मकं प्रतिविम्बम् १ उच्यते, छायापुद्गलात्मकं तथाहि सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्मकं रश्मिवच्च, रश्मय इति छाया पुद्गलाः व्यवह्रियन्ते च 7 For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy