SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ जैनागमन्याय संग्रहः त्यादि स्यार्थः - यस्य ज्ञानात्मा तस्यवीर्यात्मा स्यादस्ति केवल्यादीनामित्रस्यान्नास्ति सिद्धानामिव यस्यापि वीर्यात्मा तस्य ज्ञानात्मा स्यादस्ति सम्यग् दृष्टेरिव स्यान्नास्तिमिध्यादृश इवेति ३ ॥ अथ दर्शनात्मना सह 2 चिन्त्येते 'जस्स साये' त्यादि, भावना चास्य - यस्य दर्शनात्मा तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नस्त्यसंयतानामिव यस्य च चारित्रात्मा तस्य दर्शनात्मानस्त्येव साधूनामिवेति १ तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव यस्य च वोर्यात्मा तस्य दर्शनात्माऽस्त्येव संसारिणामिवेति २॥ अथान्तिम पदयोर्यो - जना 'जस्स चरित्तै त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्माऽस्त्येव वीर्य विना चारित्रस्याभावात् यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामिवेति अधुनैषामेवात्मना मल्पबहुत्वमुच्यते 'सव्वत्थोवाओ चतित्तायाओ' त्ति चारित्रिणां संख्यातत्वात् 'खाणायाश्रत गुणाओ' त्ति सिद्धादोना सम्यग् दृशां चारित्रेभ्योऽनन्तगुणत्वात् 'कसाया अतगुणाओ' त्ति सिद्धेभ्यः कपायोदयवतामनन्तगुण त्वात् जोगाया विसेसाहियाओ' ति अपगतकपोयोदयैर्योगवद् मिरधिका इत्यथेः 'वीरियाओ विसेसाहियाओ' त्ति योगिभिरधिका इत्यर्थः योगिनां वीर्यवत्वादिति, 'उवओोगदवियदसणाया तिरियवि तुल्लाश्रो विसेसाहियाओ' त्ति परस्परापेक्षया तुल्याः सर्वेषा सामान्यजीवरूपत्वात् वीर्यात्मभ्यः सकाशादुपयोद्रव्यदर्शनात्मानो विशेषाधिका यतो बीर्यात्मानः सिद्धाश्च मोलिता उपयोगाचात्मानो भवति, ते च वोयत्मिभ्यः सिद्धराशिनाऽधिका भवन्तीति, भवतिं चात्र गाथा: - कोडी सहम्स पहुत्तं जईए तो थोविया चरणाया । खाणायात गुरणा पडुच्च सिद्धे य For Private And Personal Use Only "
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy