SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शनविषयः १०६ अन्नाणे अन्नाणेवि नियमं आया, एवं जाव वणस्सइका०, बेइंदिय तेइंदिय जाव वेमाणियाणं जहा नेरइयाणं । आया भंते दंसणे अन्ने दसणे ? गोयमा ! पाया नियमं दसणे दंसणेवि नियम आया । प्राया भंते ! नेर० दंसणे अन्ने नेरइयाणं दंसणे ?, गोयमा ! आया नेरइयाणं नियमा दंसणे दंसणेवि से नियम आया एवं जाव वेमा० निरंतरं दंडो ॥ (सू० ४६८ ) टीका :-'कइविहा णा मिति, 'आय' त्ति अतति-सततं गच्छति अपरापरान् स्वपरपर्यायानित्यात्मा, अथवा अतधतोगेमनार्थत्वेन ज्ञानार्थत्वादतति-सन्ततमवगच्छति उपयोगलक्षणत्वादित्यात्मा, प्राकृतत्वा च सूत्र स्त्रीलिंगनिर्देशः तस्य चोपयोगलक्षणत्वात् सामान्येनैकविधत्वेऽप्यपाधिभेदादष्टधात्वं ,तत्र 'दवियाय' त्ति द्रव्यं -त्रिकालानुगाम्युपसर्जनीकृतकषायादि पर्यायं तद्प आत्मा द्रव्यात्मा सर्वेषां जोवानां, 'कसायाया ति क्रोधादिकषाय विशिष्ट आत्माकषायात्मा अक्षीणानुपशान्तकषायाणाम्' 'जोगाय' त्ति योगामनः प्रभृतिव्यापारास्तत्प्रधान आस्मा योगात्मा योगवतामेव, 'उवओगाया त्ति उपयोग:- साकारानाकारभेदस्ततप्रधान आत्मा उपयोगात्मा सिद्धसंसारिस्वरूपः सर्वजीवानां, अथवा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा, 'नाणाय' त्ति ज्ञानविशेषित उपसर्जनीकृतदर्शनादिराल्मा ज्ञानात्मा सम्यग्दृष्टेः एवं दर्शनात्मादयोऽपि नवरं दर्शनात्मा सर्वजीवानां, चारित्रात्मा विरतानां वीर्य-उत्थानादि तदात्मा सर्वसंसारिणामिति, उक्तं च-जीवनां द्रव्यात्माज्ञयः सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवा For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy