SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६४ जैनागम न्यायसंग्रहः प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा शठप्रति शठत्वं कुर्य्यात् यथा चण्डप्रद्योते तदपहरणार्थ तदपहृताभयकुमारश्वकारेति, तद्दाषताचास्य श्रातु परापकारकरण निपुणबुद्धिजनकत्वात्, अथवा धृष्ट प्रतिवादिना द्वावेव राशी जीवश्व | जीवश्चेत्युक्ते तत्प्रतिघातार्थ कश्चिदाह तृतोऽप्यस्ति नोजीवाख्यो गृहको लिकादिच्छिन्नपुच्छवदिति, अस्यापि तद्दोषताऽपसिद्धांताभिधानादिति, अत्तोवणी त्ति आत्मै त्रोपनोतः तथा निवेदितो नियोजितो यस्मिं स्तत्तथा येन ज्ञातेन परमतदूषरणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिंगलेनात्मा तदात्मोपनीतं, तथाहि कथमिदं तडागमभेदं भविष्यतीति राज्ञा पृष्टः पिंगलाभिधानः स्थपतिरवोचत् भेदस्थाने कपिलादिगुणे पुरुषे निखाते - सतीति अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेनात्मैव नियुक्तः, स्ववचनदोषात् तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणं यथा सर्वेसत्वा न हन्तव्या इत्यस्यपक्षस्य दूषणाय कश्चिदाह - अन्यधर्मस्थिता हन्तव्या विष्णुनेवदानवा इत्येवं वादिना आत्माहन्तव्यतयोपनीतो धर्मान्तरस्थित पुरुषाणामिति, तद्दोषता तु प्रतोतैवास्येति 'दुरुवरणीए चिदुष्टमुपनीतं - निगमितं योजितमस्मिन्निति दुरुपनीतं परिव्राजकवाक्यवद्, यथाहि किल कश्चित् परिव्राजको जालव्यप्रकरोमत्स्यबन्धाय चलितः केनचित्धूर्त्तेन किविदुक्तः स्तेन च तस्योत्तरमसङ्गतं दत्तम्, अत्र च वृत्तं 'कथाssकचार्याऽघ नननु शफरवधे जालमश्नासि मत्स्यांस्ते मे मद्योपदंशान् पिबसि ननु ? युतोवेश्ययायासि वेश्याम् १ दावाऽरीणां गलेऽह्नि क नु तव रिपवो ? येषु सन्धि छिनद्भि, चौरस्त्वंद्यूतहेतोः कितव इति कथं येन दासी सुतोऽस्मि ” इत्ये प्रकृतसाध्यानुपयोगिस्वमत् वा यद् तद् दाष्टन्तिकेन सह साधर्म्याभावात् दुरुपनीतमिति, दूषणावह Acharya Shri Kailassagarsuri Gyanmandir 11 For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy