SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९. मुख्याद्यास्तच्छक्तयः ।।-वही, १.२० मुख्यागौणीलक्षणाव्यंजकत्वरूपाः शक्तयो व्यापारा: मुख्यादीनां शब्दानाम् । -वही, १.२० की वृत्ति, पृ० ५८ हेमचन्द्र ने गौण व लक्ष्य अर्था का अन्तर इस प्रकार बताया है इह च यत्न वस्त्वन्तरे वस्त्वन्तरमुपचर्यते स गौणेऽर्थो यत्र तु न तथा स लक्ष्य इति विवेकः । -वही, १.१८ की वृत्ति, पृ० ४६ १०. कुशलद्विरेफद्विकादस्यतु साक्षात्संकेतविषयत्वान्मुख्य एवेति न रूढि लक्ष्यार्थस्य हेतुत्वेनास्माभिरुक्ता। -वही, १.१८ की वृत्ति, पृ० ४६ ११. इह च अर्थ: स्वतः संभवी, कविप्रौढोक्तिमाननिष्पन्नशरीरः, कविनिबद्धवक्तृप्रौढोक्ति मात्रनिष्पन्नशरीरो वेति भेदकथनं न न्याय्यम्प्रौढोक्तिनिर्मितत्वमात्रेणव साध्यसिद्धेः । प्रौढोक्तिमन्तरेण स्वसंभाविनोऽप्यकिचित्करत्वात् । कविप्रौढोक्तिरेव च कविनिबद्धवक्तप्रौढोक्तिरिति कि प्रपंचेन । -वही, १.२४ की वृत्ति, पृ० ७२-७३ १२. पदैकदेशोऽपि पदम्.......वर्णरचनायास्तु साक्षान्माधुर्यादिगुणव्यंजकत्वमेव । तद्वारेण तु रसे उपयोग इति गुणप्रकरण एव वक्ष्येते इतीह न नोक्ते ।। -वही, १.२५ की वृत्ति, पृ० ८४-८७ १३. द्रष्टव्य वही, २.२७ की वृत्ति, पृ० १०६ १४. निरिन्द्रियेषु तिर्यगादिषु चारोपाद् रसभावाभासौ । -वही, २.५४, पृ० १४७ अनौचित्याच्च । -वही, २.५५, पृ० १४६ १५. द्रष्टव्य, वही, २.५७ की वृत्ति, पृ० १५२-५५ १६. स्वरव्यंजनस्थानगत्याकारनियमच्यतगूढादि चित्रम् । -वही, ५.४ पृ० ३०७, चित्रालंकार-विवेचन में हेमचन्द्र ने संभवतः दण्डी से प्रेरणा ग्रहण की है। द्रष्टव्य काव्यादर्श, ३.८३-६५ १७. काकुवक्रोक्तिस्त्वलंकारत्वेन न वाच्या । पाठघर्मत्वात् । तथा च अभिप्रायवान् पाठधर्म: काकुः सा कथमलंकारीस्यादिति यायावरीयः । गुणीभूतव्यंग्यप्रभेद एव चायम् । शब्दस्पृष्टत्वेनार्थान्तरप्रतीतिहेतुत्वात । -वही, ५.७ की वृत्ति, पृ० ३३३ १८. द्रष्टव्य 'काव्यानुशासन' का श्रीध्रुव द्वारा लिखित आमुख, पृ० १२ १६. द हिस्ट्री आफ संस्कृत पोएटिक्स, पृ० १८६-६० २०. काव्यप्रकाश की क्लिष्टता के विषय में यह कथन प्रसिद्ध है काव्यप्रकाशस्य कृता गृहे गृहे, टीकास्तथाप्यष तथैव दुर्गमः । ८८ : जैन विद्या का सांस्कृतिक अवदान
SR No.010327
Book TitleJain Vidya ka Sanskrutik Avadan
Original Sutra AuthorN/A
AuthorRamchandra Dwivedi, Prem Suman Jain
PublisherAdarsh Sahitya Sangh
Publication Year1976
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy