SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्राणि क्षणात्तत्तलदान्यनीरम् ॥ २२ ॥ यदा पुनः स्त्री पुरुषं भजन्ती यदृच्छया स्वार्थपरा विनेरकम् । विपाककाले परिपूर्णतां गते प्रसूयमाना सुखिताथ दुःखिता ॥ २३ ॥ एवं तु कर्माण्यपि दुष्टशिष्टान्यनीरकाण्येव निजात्मगानि । स्वं कालमाप्य प्रकटीभवन्ति यद् दुःखं सुखं वाभिनयन्ति देहिनम् ॥ २४ ॥ यहातुरः कोऽप्यगदान किलाहरन् जानाति नासावहितान हितानथ । तदीयपाकस्य गते तु काले सुखं तथा दुःखमयं लभेत ॥ २५ ॥ कर्माण्यपीत्थं पुनरेष आत्मा गृह्नन न जानाति शुभाशुभानि । यदा तु तेषां परिपाककालस्तदा सुखी दुःखयुतो ऽथवा स्वयम् ॥ २६ ॥ विषं तथा कृत्रिममीदृशं स्या ४९ सुखदुःखादिरूप । ५० नास्ति ईरकः प्रेरको यत्र फलादिदानकर्मणि तदनीरकम् तक्रियाविशेषणमेतत् । ५१ औपधानि । ५२ जनः । ५३ आहारको जनः कश्चित् । ५४ परिकर्मितम् ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy