SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (६०) । ३ मायाति किञ्चिदघनमंशतश्च ॥ ३२ ॥ इत्यादिकं वैरमतुच्छमीहक् प्रवर्धमानं प्रतिवन्दि यत्स्यात् । तस्मादमीपामतिदुष्कृतं स्यादेवं निगोदाङ्गभृतामपीक्ष्यम् ॥ ३३ ॥ तथानिसङ्कीर्णकपञ्जरस्थिताः विदेपभाजश्चटकादिपक्षिणः । जालादिगा वा तिमयो मिथोभवदिवाधनदेषचिताः सुदुःखिनः ॥ ३४ ॥ तथा पुनस्तस्करके निहन्यमाने च सत्यामनले विशन्त्याम् । कौतूहलार्थं परिपश्यतां नृणां देपं विनोत्तिष्ठति कर्मसेञ्चयः ॥ ३५ ॥ बुधास्तमाहुः किल सामुदायिक भोगो यदीयो नियतो ऽप्यनेकशः । एवं हि चेत्कौतुकतः कृतानां वकर्मणामत्र सुदुर्विपाकः ॥ ३६ ॥ अन्योन्यबाधोत्थविरोधजन्मनामनन्तजीवैः कृतकर्मणां तदा । २२ बन्धः।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy