SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ (५८) aash निजतोलकाद्वरादेवं न जीवेऽपि भरः कृतात || २३ || यथा पुनर्मारुतपूर्णमध्या दृतिः स्वभारादधिकी भवेन्नो । तथैव जीवो विहिताशनो ऽपि स्वगौरवान्नाधिकगौरवचित् ॥ २४ ॥ साधो निगोदाभूतोऽतिदुःखिताः स्युः कर्मणा केन निगद्यतामिदम् । इमं विना केवलिनं न कश्चिविज्ञो ऽपि विज्ञातुमलं विचारम् ॥ २५ ॥ तथापि च प्रत्यहेतवे दो निगद्यते किंचन कर्मजातम् । यद्यप्यमी अत्र निगोदजीवाः स्थूलात्रवान्तेवितुमक्षमा हि ॥ २६ ॥ परत्वमी एकतनुं श्रिता यतिष्ठन्त्यनन्ताः प्रतिजन्तुविद्याः । ૧૯ पृथकपृथग्देहगृहप्रमुक्ताः परस्परपकरात्मसंस्थाः ॥ २७ ॥ १७ कृताहारे । १८ कर्मप्रकारम् । १९ मत्येकत्वाभावात् भिन्नभिन्नशरीररूपगृहरहिताः । २० परस्परद्वेषकारणालना तैजसकार्मणारव्येन संस्था संस्थितिर्येषां ते ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy