SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ( ५५ ) संलभ्य जीवा व्यवहारराशिम् ॥ ९ ॥ यद्वागज्ञस्य नरस्य कस्यचित् हृदन्तरोच्चाटनमन्त्रवर्णाः । तिष्ठन्ति तैः किं कृतमत्र दुःकृतं यदीदृशं नामे निगद्यते जनैः ॥ १० ॥ तत्स्था हि वर्णा यदि के ऽपि शस्तमन्त्रस्थितास्ते गदिताः प्रशस्ताः । सन्मन्त्रगा ये ऽपि च मन्त्रवर्णास्तेस्युस्तथोच्चाटन दोषदुष्टाः ॥ ११ ॥ क्षेत्रं निगोदस्य यथा तथेदं दुर्मान्त्रिकस्याशुभवर्णभृद् हृद् । दुर्मन्त्रवर्णाभनिगोददेहिनः सन्मन्त्रैवर्णव्यवहारिजन्मिनः ॥ १२ ॥ दृष्टान्तदार्शन्तिकतेयमात्मना संयोजनीया समभावभाविना । एवं च सूक्ष्मा गुरवश्च पण्डितैईश्यास्तु दृष्टान्तगणाः स्वबुद्धितः ॥ १३ ॥ दक्षा निगोदासुभृतः समस्तं संवाप्य लोकं सततं स्थिताश्चेत् । bota १० मान्त्रिकस्य । ११ उच्चाटनेति दुर्नाम । १२ शुभमन्त्रवर्णवत् व्यवहारराशिगतजीवाः ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy