SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ( ४८ ) योगीश्वरध्येयतमस्वभावम् ।। ६२ ।। दौर्गत्यदुःखे सुगतिं सुखं च प्राप्नोति तादृक्कृतकर्मयोगात् । जीवो यदात्वेप समानभावं श्रयेत्तदा गच्छति ब्रह्मभूर्यम् || ६३ || तुष्टिर्जनानां परमेश्वरस्य चेत्सृष्टिसंहारकथाप्रवृत्त्या । स्फूर्त्तिप्रभावप्रतिपादनार्थं तदेति वाच्या स्तुतिरीश्वरस्य ॥ ६४ ॥ आस्तामयं श्रीपरमेष्ठिनामा तद्धयानवाने जनो ऽभिनिष्यात् । कर्त्ता सुखस्यात्मनि संविधानात् संहारकश्वात्मतमोपहारात् ।। ६५ ।। यथैवं लोके किल को sपिसूरः स्वाम्यात्तशस्त्रैरपि सर्वशत्रून् । सञ्जित्य तत्संहतिकृन्निजाङ्गे सुखस्य कृत्यापि भवेत्स कर्त्ता ॥ ६६ ॥ यथा ऽत्र शस्त्रादिकवस्तुनेतुः G स्थाने स्थितस्यापि न हि प्रयासः । ८८ ब्रह्मत्वं । ८९ स्यात् । ९० स्वामिनः ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy