SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) अथ अष्टमोऽधिकारः ॥ स्वीमिन्परब्रह्म किमुच्यते तत् लीनं जगद्यत्र भवेद्युगान्ते । तदेव हेतुः पुनरेव सृष्टेः स्यादीदृशं केन गुणो न वाच्यम् ॥ १ ॥ निशम्यतामार्य मनीपिणामपि सिद्धान्तवेदान्तविचारखेदिनाम् । स्वरूपमेतस्य निवेदितुं यतो वाचः स्फुरन्तीह न चर्मचक्षुपाम् ॥ २ ॥ ये योगिनो" निर्मलदिव्यदृष्टयश्ररौचराचारविवेकचिन्तकाः । लव्धाष्टसिद्धिप्रथना हि ते ऽप्यहो विचारयन्तो न हि पारमिर्यति ॥ ३ ॥ तथापि ये लोकविलोकनक्षमाः सर्वार्थयाथार्थ्य समर्थनार्थनाः । ८१ अथ ब्रह्मवादी जैनं प्रति ब्रह्मखरूपं पृच्छति । ८२ पुनस्तदेव सृष्टेः सर्जनकार्यस्य कारणं स्यादित्युच्यते । ८३ ब्रह्मणः । ८४ योगाभ्यासकर्त्तारः । ८५ जङ्गमस्थावर । ८६ एतस्य ब्रह्मणः । ८७ चतुर्दशरज्ज्वात्मक लोकदर्शनसमर्थाः । ८८ सर्वे ये ऽर्थाः पदार्थाः द्रव्यांणीति यावत् तेषां यत् याथाभ्यं सत्यता तस्य समर्थनं सम्पादनं तस्यार्थनं प्रार्थनं येभ्यस्ते ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy