SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ( २७ ) एवं तु सिद्धेषु च कर्मबन्धः ॥ ८ ॥ वायोस्तथा चञ्चलतास्वभावो यो वर्तमानः सहजः समस्ति । खेलस्य मध्ये पवने निरुद्धे कथं प्रयात्येष चलस्वभावः ॥ ९ ॥ आहारमुख्याः सहजाश्चतस्रः सञ्ज्ञा इमाः प्रोज्झ्य शुकादयो मी | सिद्धाः प्रसिद्धाः परब्रह्मरूपाः जातास्ततो ऽपैति निजस्वभावः ॥ १० ॥ इत्यादिदृष्टान्तभरैः स्वभावो मौलो यथा याति तथैव जन्तोः । कर्मग्रहो ऽयं सहजः प्रयाति सिद्धत्वमाप्तस्य किमत्र चित्रं ॥ ११ ॥ इति जैनतत्वसारे जीवकर्मविचारे सुरचन्द्रमनः स्थिरीकारे सिद्धात्मनः कर्मग्रहणनिराकरणोक्तिलेशः षष्टोऽधिकारः ॥ ५९ खलस्य दृप्त्यां । ६० शुकादयः शैवशासनमसिद्धाः ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy