SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ( २४ ), सुखीति भूयः प्रतिगद्यते ऽतः। तज्ज्ञानसौख्यं हि स एव वेत्ति न ज्ञानहीनो गदितं समर्थः ॥ १६ ॥ इत्थं हि सिद्धेषु विनेन्द्रियार्थेस्तथा क्रियाभिः सुखमस्त्यनन्तम् । त एव तत्सौख्यभरं विदन्त्यपि ज्ञानी न शक्तो वदितुं यतोऽसमम् ॥ १७ ॥ इति जैनतत्त्वसारे जीवकर्मविचारे सूरचन्द्रमनःस्थिरीकारे सिद्धात्मनः कर्मानादानोक्तिलेशः पञ्चमो ऽधिकारः ॥ ३८ भृशं । ३९ वुद्धीन्द्रियक्रियेन्द्रियसमुत्पनगोचरैर्विना । ४० क्रियाभिः मनोवाकायजनिताभिर्विनाइत्यर्थः। ४१ ते एव सिद्धा एव ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy