SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ( २२ ) तथा च सिद्धेषु मुखं यदस्ति तदेवकर्मयजं वदन्ति । तत्कर्म हेतुर्न हि सिद्धसौख्ये यत्कर्म सान्तं सुखमेप्वनन्तम् ॥ ८ ॥ यविश्ववृत्तान्तसमुत्थनृत्तप्रेक्षाप्रसूतं सुखमाश्रितानाम् । सिद्धात्मनां नित्यमुखं प्रवर्तते यथा नृणामद्भुतनृत्यदर्शिनाम् ॥ ९ ॥ सिद्धेषु पूज्या न किल क्रियेन्द्रियं बुद्धीन्द्रियं नो न च किञ्चनाङ्गम् । अनन्तसौख्यं कथमाप्यते हैर्यज्ज्ञानमेतेप तदेव सौख्यम् ॥ १० ॥ यथेह लोके किल कश्चिदङ्गी ज्वरादिवाधाविधुरैः कदाचित् । निद्रां प्रकुर्वनिति तज्जनैस्तु सुखं करोत्येष न बोधनीयः ।। ११ ।। इत्युच्यते तस्य न तंत्र किंञ्चि २४ तत् मुखं सातासातवेढलीयद्वयकर्मक्षयनाशभवं । *तस्मात्कार-. णात् । २५ दर्शन । २६ पीडितः । २७ तस्य निद्राणनरस्य तदीयस्वकवन्धुजनैः । २८ जागरणीयः । २९ निद्रावस्थायां । ३० इन्द्रियसुखं !
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy