SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ( १२ ) स्वप्नस्तथा कर्मभरोऽपि चात्तैः कश्चित्स्मरेत् स्वप्नमिमं यथेक्षितम् ॥ १२ ॥ कर्म स्मरेत् ज्ञानविशेषतस्तथा प्रधानपुंसेक्षित एव यत् । स्वप्नो यथार्थः फलतीह नूनं तथैव कर्मामिदं कृतार्थम् ॥ १३ ॥ स्यादङ्गिनः संशय एव नात्र व्यर्थीभवत्स्वप्नभरस्य जन्तोः । स्वप्नो यथा केवलिनस्तथास्ति कर्मग्रहस्तत्क्षणनाशतो यत् ॥ १४ ॥ तथा निजात्मन्यपि पश्यतोऽत्र सम्मील्य चेतः परिकल्प्य सुस्थम् । उत्पत्तिकालादवसानसीमामात्मा सृजेत्कार्मणैतैजसाभ्याम् ।। १५ ।। गर्भस्थितः शुक्ररजोन्तरागतो यथोचिताहारविधानतो द्रुतम् । धातूंश्च सर्वानपि सर्वथा स्वयमात्मा विधत्तेऽत्र विनाक्षवीर्यतः ॥ १६ ॥ ५३ गृहीतः । ५४ यथा वा चौरादिकः कश्चिदपराधी बन्धनं प्राप्तो निजा चरितचौर्यादि स्मरति ज्ञानादेव साधुरपि पूजां प्राप्तः स्वशुभाचारं स्मरति ज्ञानात् । ५५शरीराभ्यां । ५६ वीर्यरक्तमध्यं । ६७इन्द्रियवळाद्विनापि । 1 *
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy