SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ (३) अतस्तु कर्माणि समग्रलोकाकाशश्रितानीह निरन्तराणि । तेनैव जीवा हि भवन्ति कर्मावृता वसूनीव मृदाबिलानि ॥६॥ कथं विभो कर्मण आत्मनश्च योगोऽयमेषो ऽजनि भिन्नजात्योः । अनादिसंसिद्ध इहोच्यते यो हेमाश्मनोर्वारणिचित्रभान्वोः ॥ ७ ॥ दुग्धाज्ययोर्वा युगपद्भवो ऽस्त्ययं यथा पुनः पावकसूर्यकान्तयोः । सुधासुधीभृच्छिलयोः सहोत्थितः प्रदेवेऽनन्तकर्मवर्गणाः सन्तीति । १२ वसूनि स्वर्णानि रत्नानि वा । यथा खन्यादौ वर्णानि रत्नानि वा समुत्पद्यमानानि मृदा मृत्तिकया सा व्याप्तानीवच्छन्नानीव समुत्पद्यन्ते तथा जीवा अपि संसारस्था कमाता एव भवन्तीति सम्बन्धः । १३ जीवानामरूपित्वात् कर्मा सापित्वात् भिन्ना जातिः स्वभावः सत्ता वा ययोस्तो भिन्नजाती तयोः संयोगोऽनादिससिद्धः अनाद्युत्पन्न इत्यर्थः । १४ कयोरिव हेमाश्ममोरेव स्वर्णपाषाणयोरिव सतेजस्कानस्तेजस्कयोरथवा इतरद्धयोरयवा गुरुलचोरयवा स्निग्धास्निग्धयोरित्यादिभिः प्रकारभिन्नजात्यारेनउत्तरेपामपि पदार्थानां यथासम्भवं भिन्नजातित्वं खयमं । १५ प .
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy