SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ( १४६ ) तेभ्यो वयं भवामो बीजाभास्तत्र सूरचन्द्रोऽहं । गणिपद्मवल्लभपडद्वितीको गुरुभ्राता ॥ १९ ॥ अस्मत्त हीरसार प्रमुखा अङ्कुरकरणैयः सन्ति । तेऽपि फलन्तु फलौघैः सुशिष्य रूपैः प्रमापटुभिः ॥ २० ॥ नासुको वाचकसूरचन्द्रनाम्ना रसज्ञाफलमित्यमिच्छता । ग्रन्थोऽभितोऽग्रन्थि मया स्वकीया - न्यदीयचेतः स्थिरतोपसम्पदे ।। २१ ।। एवं यथाशेमुषि जैनतत्त्वसारो मयाऽस्मारि मनः प्रसत्त्यै । उत्सूत्रमासूत्रितमत्र किञ्चिद् यत्तद्दिशोध्यं सुविशुद्धधीभिः ॥ २२ ॥ ४५ समाः ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy