SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ( १४०) योगी तदात्मावगमी निगद्यते । स केवलज्ञानमयो मुनीश्वरः कर्मकियाभ्रान्तिविमुक्त उक्तः ॥ ३२ ॥ यदा त्वयं मुक्त इति प्रसिद्धस्तदाहि सर्वत्र ममत्वमुक्तः। घनं हि किं सैप मनःशरीरसुखासुखज्ञानविमर्शशून्यः ॥ ३३ ॥ न पुण्यपापे भवतोऽस्य मुक्तितो मम क्रियेयं मम चैप कालः। सङ्गी ममोऽयं सुकृतं ममेदमित्याद्यमिदान्मनसो विनिर्जयात् ॥ ३४ ॥ स तावतेहास्ति शरीरधारी सूक्ष्मक्रियातोऽपि न निष्क्रियो यत् । यावद्यदा सूक्ष्मक्रियापि नष्टा मुक्तस्तदा सिद्धयति सिद्धताप्तेः ॥ ३५ ॥ विदन् विमर्शः क्रियतामयं क्रियावन्तोऽथवा निष्क्रियकाश्च सिद्धाः चेन्निष्क्रिया ज्ञानजदर्शनोत्थक्रियाऽक्रियेष्वेषु कथे न सिध्येत् ॥ ३६॥ सत्यं मुने ज्ञानजदर्शनोद्भवा ३१ विचार । ३२ सहायः । ३३ प्राप्तेः । ३४ सिद्धेषु । ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy