SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ( १३५ ) अस्या निमित्तं नहि किञ्चिदस्मादन्यन्यगादि प्रगुणैयेदुच्यते ॥ १६ ॥ यावत्कषायान्विषयानिषेवते संसार एवैष निगद्य आत्मा । एतद्दिमुक्तोऽजनि यावदात्मावबोधयुग्मोक्ष इतीहितोऽयम् ॥ १७ ॥ ज्ञानं तथा दर्शनकं चरित्रमात्मैष वाच्यो न हि किञ्चिदस्मात् । भिन्नं यदेतन्मय एव देहमेष श्रितस्तिष्ठति कर्मनिष्ठः ॥ १८ ॥ आत्मानमात्मैष यदाऽभिवेत्ति मोहक्षयादात्मनि चात्मशक्यौ । तदेव तस्योदितमात्मविनिआनं च दृष्टिश्चरणं तथाप्तः ॥ १९ ॥ आत्मावबोधेन निवार्यमात्माऽज्ञानोद्भवं दुःखमनन्तकालिकम् । अनेककष्टाचरणैरपीदं विनात्मबोधादनिवार्यमस्ति यत् ॥ २० ॥ १० मुक्तेः । ११ वक्तव्यः । १२ कर्म (कपायविपय ?)1१३ आत्मा । १४ युक्तः । १५ स्त्रज्ञानवलेन । १५ आत्मनः । १७ दशनं । १८ अर्हद्भिः परमप्रन्ययवद्वचाविशिष्टः।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy