SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ( १३३ ) एवाचयन्तः परितो जपन्तु ॥ ७ ॥ परं तपः संयमयुक्तता क्षमा निःसंगता रागरुषापनोदौ । पञ्चेन्द्रियाणां विषयाद्विरागो ध्यानात्मबोधादि विधीयते कथं ॥ ८ ॥ एषैव सेवा ननु विष्णुब्रह्मादीनां तदेयं कुत आश्रितास्ति । भोस्तेभ्य एवेति तदा न तेषां वागस्ति हस्तोsपि यतो ऽन्यबोधः ॥ ९ ॥ तद्धयायियोगिभ्य इयं प्रवृत्ति - स्तत्तैः कुतोऽसौ निगदोपलब्धा । अध्यात्मयोगादिति चेत्तदानीं तस्य प्रणेताऽभवदत्र को भोः ॥ १० ॥ निरञ्जनैर्निष्क्रियकैर्न चायं वक्तुं हि योग्यः खलु विष्णुमुख्यैः । सोयात्मयोगः कुतराविरासीत् चेदादियोगभ्य इति प्रवादः || ११ || तैरप्यसावात्मभवावबोधादध्यात्मयोगो saगतो न चान्यतः | २ ज्ञानम् । ३ वद ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy