SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ (१३१ ) ॥ अथ विंशोऽधिकारः॥ rew हे स्वामिनो यूयमिति प्रवक्थ यदात्मबोधान्न विनास्ति मुक्तिः । तीतरेऽन्यान्कथमाहुरस्या हेतूंस्तदुक्तिन समा तथाहि ॥१॥ ये वैष्णवाः केचन विष्णुवादिनो। विष्णोः सकाशान्निगदन्ति मुक्तिम् । ये ब्रह्मनिष्ठाः किल ब्रह्मणस्तां शैवाः शिवाच्छक्तिकृतां तु शाक्ताः॥२॥ तेषां न चात्मावगमो निदानं मुक्तस्तथा नास्त्यथ “निर्णयोऽयम् । यदात्मबोधाजनितैव मुक्तिस्ततः किमेवं क्रियते विनिश्चयः ॥ ३ ॥ ९५ वैष्णवादयः । ९६ विष्णुप्रमुखान् हेतून् । ९७ तस्मात्कारणादियं भवतां उक्तिरन्यैन समा वाऽन्येषां मुक्तिन भवद्भिः समा। ९८ ननु यदि वैष्णवादीनां विष्णुमुख्येभ्यो मुक्तिस्तहि अयं यो निश्चयो भवद्भिः प्रोच्यते स निश्चयो न ऐकान्तिकः कोऽयं निर्णयः यद्यस्मात् आत्मवोधादेव मुक्तिर्जायते अयं निश्चयो न युक्तो मुक्तेर्वहुहेतुप्राप्यत्वात् तत्तस्मात्कारणात् एवं पूर्वोक्तो यो विनिश्चयः किमिति कथं क्रियते इति पृच्छन्तमाह, सत्यं यदेते ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy