SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ८. १२७ ) तेषां तदलापि परत्र लोके सत्सौख्यसन्तानविधानहेतुः ॥ १८ ॥ पुनस्त्वतीवोग्रतमं यन्त्र पुण्यं च पापं समुपार्जि पुंसा। अनेकपुंसामपि भुक्तये तच्छालेरिव स्त्रैणयुजश्व चोखत् ॥ १९ ॥ यथैककः कश्चन राजसेवा कृत्वा सुखी स्यात्परिवारयुक्तः । एकस्तथा कोऽपि नृपापराधी निहन्यतेऽसौ सपरिच्छदोगपि ॥२०॥ यद्येवमादिकपुण्यमेतत् सर्वात्मना स्वार्थकरं निरुक्तम् ।। तदैतदेवाद्रियतां जनौघः किं नामजापे विहिता प्रवृत्तिः ॥ २१ ॥ साधूच्यते साधुजन त्वयेदं परं विवेकोऽत्र कृतो महद्भिः । इमे गृहस्थाः खलु ये समर्थास्ते द्रव्यभावार्चनकाधिकारिणः ॥ २२ ॥ ८१ शालिभद्रस्येव स्त्रीसमूहयुक्तस्य भुक्तये पुण्यफलमभूत् च पुनः चोरस्येव स्त्रीसमूहादियुक्तस्य पापफलं भुक्तये स्यात्तथेनि। ८२ पूजादि । ८३ सर्वप्रकारेण । ८४ पूजनक । -
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy