SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ( १२१ ) घनं किमाकारविवर्जितानामिहाक्षराणामियमाकृतिः कृता । अस्या अपि स्थापनमन्यदन्यत् कृतं बुधैः स्वस्वसुगुप्तवेदने ॥ ११ ॥ पुनश्चरागा अपि शाब्दरूप्यादाकारमुक्ताश्च तथापि तद्बुधैः । ते रागमालाह्वय पुस्तकेषु न्यस्ताः किलाकारभृतः समस्ताः ॥ १२ ॥ एवं त्वनाकारवतोऽप्यधीशितुराकार एष प्रविकल्प्य सद्भिः । यं यं वशं साधु समिष्य पूज्यते सर्वोप्ययं तेषु फलत्यवश्यम् ।। १३ ।। याहि पूजा परमेश्वरेऽत्रालिप्तेऽथ निन्दा न लगेत्समापि । ते यादृशे तत्र कृते तु तादृशे अभ्येत आत्मानमिमं स्वकीयम् ॥ १४ ॥ कुडये यथा वज्रमये नरेण क्षिप्त मणिर्वा दृषदप्यथा परा । ते अपि क्षेपकमभ्युपेते न जातु यातस्ततीत्य कुत्रचित् ॥ १५ ॥ ५८ आयातः । ५९ गच्छतः । ६० क्षेपकम् । १६
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy