SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ( ११६ ) राजन्यकं मौलमपि प्रशास्ति । . यदा तदुक्तं न करोति कश्चि- . स शास्यते नन्दवदेव तेन ॥ ३३ ॥ विचार्यते चेन्मनसा मनुष्यैमौलो गुणी राजसुतः स योग्यः । परन्तु यः क्षुद्रकुलोऽपि राजा स एव सेव्यः खलु पञ्चपूजितः ॥ ३४ ॥ एवं हि चिन्तामणिमुख्यमेतद् वस्तु प्रधानं निजकस्वभावात् । ततोऽपि मान्य भुवि पारमेश्वरं बिम्बं यतः पञ्चभिरत्र पूजितम् ॥ ३५॥ लोके यदेवादृतमस्ति पञ्चभिः तदेव मान्यं क्षितिपैरपि ध्रुवम् । यथा विवाहार्थनृपा महाजना न्यायोतिपुत्रावपरेऽपि चेत्थम् ॥ ३६ ॥ ये पञ्चभिस्तत्कृतभाग्यनोदासंस्थापिताः सन्ति त एव मान्याः। तथा स्वपूजाह्वयकर्मवीर्या स्कृतास्ति यैशी प्रतिमा सकाऽर्ध्या ॥ ३७ ॥ ३४ नन्दनामराजेन(राजा?) इव शिक्षा दाप्यते । ३५ पालक । ३६.सा.
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy