SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ( ९२ ) तत्कि से नास्तीति न गृह्यते खैः ॥ १७ ॥ तदाश्रितार्थादिकृतेस्तु तस्य सत्ता तथा शक्तिमहेशवीराः । भूतं सती जागुलिका सपत्नी सिद्धायिकादेरपि तद्वदेव ॥ १८ ॥ एतस्य सिद्धौ हि परोक्षसिद्धिः तत्सेधनात् स्वर्गपरेतसिद्धिः। न दृश्यते यन्ननु चेष्टयापि कथं हि तवस्तु सदिष्यते भोः ॥ १९ ॥ स्थाने परं सर्वमिदं हि केवली ज्ञानेन जानाति यदेव वस्तु सत् । अतस्तदीयं वचनं प्रमाणं .. यदुच्यते तेन परावबुध्यै ॥ २० ॥ त्वं पश्य लोकेऽपि जनैर्न चान्यैर्यज्ज्ञायते तत्किल दृश्यतेऽलम् नैमित्तिकैरेव यथोरागो ग्रहोदयो गर्भनागमादि ॥ २१ ॥ ३८ गुप्ततनुः । ३९ तस्याश्रितं यत्कार्य आनयनसोचनादिक तस्य करणाव । ४० नरक । ४१ नास्तिकः पुनः प्राह । ४२ ग्रहणं ४३ मेघदृष्टयादि। -- - -- - - - -
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy