SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (८७) इतीदृशाः सर्वजनप्रसिद्धाः। . शब्दाः स्वकीयोत्थगुणप्रधाना वाच्या नरैरास्तिकनास्तिकैश्च ॥ २४ ॥ चतुर्भिःकलापकम् यदीदृशा अप्ययि सिद्धशब्दा येषां न साक्षात्कृतिरिन्द्रियैः स्वैः । तत्पुण्यपापादिकवस्तूनीहा प्रत्यक्षके कस्य च खंस्य वृत्तिः ॥ २५ ॥ इति जैनतत्त्वसारे जीवकर्मविचारे मूरचन्द्रमनःस्थिरीकारे नास्तिकस्याप्यानन्दादिशब्दवत् पुण्यपापादिशब्दसत्तोक्तिलेशः त्रयोदशोऽधिकारः ते तथा अतएव यस्मिन् क्षणे यन्निमित्तानन्दोत्पत्तिस्तस्मिन् क्षणे तनिमित्तमेव शोकायुत्पत्तेरभावात् शोकादीनामनुच्चार एवं सर्वशब्देष्वप्ययमेव धर्मोऽ वसेयः । २३ पुंसः । २४ इन्द्रियस्य ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy