SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ( ८५) कषायमोषौ विषयाः पराङ्मुखाचातुर्यगाम्भीर्यविषादकैतवम् ॥ १७ ॥ चिन्ताकलङ्कश्रमगालिलज्जासन्देहसङ्ग्रामसमाधिबुद्धि । दीक्षा परीक्षादमसंयमाच माहात्म्यमध्यात्मकुशीलशीलम् ।। १८ ।। क्षुधा पिपासार्घमुहूर्त्त पर्वसुकालदुःकालकरालकल्यम् । दारिद्र्यराज्यातिशयप्रतीतिप्रस्तावहानिस्मृतिवृद्धिगृद्धि ॥ १९ ॥ प्रसाददैन्यव्यसनान्यसूया - शोभामभावप्रभुताभियोगाः । नियोगयोगाचरणाकुलानि भावाभिधाप्रत्यययुक्तशब्दाः ।। २० ।। १७ अर्घः मूल्यम् । १८ आरोग्यम् । १९ भावः शब्दस्य प्रटत्तिनिमित्तं तस्याभिधाभिधानं कथनं वचनमिति यावत् तदर्थं ये प्रत्ययाः तत्वयण्इमनणादयस्तैर्युक्ता शब्दास्ते तथा यथा विष्णोर्भावः विष्णुता विष्णुत्वं वैष्णवं दाढम् द्रढिमा इत्यादिभावप्रत्ययान्तैः सर्वैरपि लोकमध्यस्थव्यै र्योऽर्थो भवति स नास्तिकेन न वाच्यः स्यात् तस्य पञ्चभिरिन्द्रयैर्यहीतुमशक्यत्वादिति यथासम्भवं वाच्यम् यद्यपि चौर्यमाहात्म्यदारित्र्यवाज्यादिशब्दा अत्रैवान्तभूर्तास्तथाप्यतीमसिद्धत्वादिहोपात्ता इति न पौनरुत्यदोषः ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy