SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ( ८३ ) तत्साम्प्रतं यदिकृतं बभूव । । अतो मिथो भेद इयान स कस्य भेदोऽस्त्ययं मानसिकस्तदत्र ॥ ९ ॥ दृश्यं मनो नास्ति न वर्णतो वा कीहर निवेद्यं भवतीति भण्यताम् । न दृश्यते चेन्नहि वर्तते तत् खान्येव तानीह कथं विकारः ॥ १० ॥ अयं विकारस्तु बभूव साक्षाद यं सर्व एते निगदन्ति तज्ज्ञाः। त्वं पश्य चेद्दष्टपदार्थकेष्वपि मोहो भवेदित्थमिहैव स्वानां ॥ ११ ॥ तीन्द्रिज्ञानमिदं हि केन सत्यं सता सर्वमितीव वाच्यम् । तदेव सत्यं यदिहोपकारिण उपादिशन् दिव्यदृशो गतस्पृहाः ॥ १२ ॥ स्वस्थं मनस्त्वं बुध सन्निधाय विचारमेतं कुरु तत्त्वदृष्टया । शब्दा इमे ज्ञानवतोपदिष्टा१३ नास्तिक ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy